B 304-10 Tattvabodhinī on Kāvyaparīkṣā

Manuscript culture infobox

Filmed in: B 304/10
Title: Kāvyaparīkṣā
Dimensions: 27.5 x 8.4 cm x 32 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/2841
Remarks:

Reel No. B 304/10

Inventory No. 32499

Title Tattvabodhinī

Remarks a commentary Tattvabodhinī on Kāvyaparīkṣa by Śrīvatsalāṃchana Bhaṭṭācārya

Author Śrīvatsalāṃchana Bhaṭṭācārya

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete; damaged

Size 27.0 x 8.3 cm

Binding Hole

Folios 31

Lines per Folio 8

Foliation figures in middle right–hand margin on the verso

Date of Copying SAM 1695

Place of Deposit NAK

Accession No. 5/2841

Manuscript Features

Excerpts

Beginning


atha māṃsāni jagdhvā kravyam attīti saṃbaṃdhaḥ uchotha uchūnatā uchodya ity api pāṭhāṃtare arthas tu (2)sa eva○ sphik urumūlakaṭisaṃdhibhāgaḥ piṃḍa iti pāṭhe tadākāratvāt tathā ○svapuṭeti viṣamagaṃ(3) tīrabhāgaḥ karaṃkasyāṃka saṃsthatvaṃ balavat piśācāṃtaraśaṃkayaiva tata eva dṛk preraṇaṃ daśanaprakaṭa(4)naṃ ca atra śava ālaṃbanaṃ utkarttanād dyuddīpanaṃ nāsākuṃcanādayonubhāvāḥ udvegādayaḥ saṃcāri(5)ṇaḥ adbhutam āha (fol. 15r1–5)

End

vyaktiviśeṣaprigrahaṇeti strītvaṃ puṃstvādiliṃgaviśeṣaparigraheṇety a(5)rthaḥ svayaṃ bodhyam iti

yathā

āhūteṣu vihaṃgameṣu maśako nāyān (!) puro vāryate
madhye vāridhi vā vasa(6)t tṛṇamaṇir dhatte maṇīnāṃ dhuraṃ
khadhyoto pi na kalpate pracalituṃ madhye pi tejasvināṃ |
dhik sāmānyam acetanaṃ (7) prabhum ivānāmrṣṭatatvāṃtaraṃ (!)
atrānāmṛṣṭatatvasya (!) prabhor lābhe pi na punar vacanaṃ yuktam iti || (fol. 45r4–7)

Colophon

iti śrī(8)viṣṇubhaṭṭācāryaputra śrīvatsalāṃchanabhaṭṭācāryakṛtau kāvyaparīkṣāṭīkāyāṃ tatvabodhinyāṃ (!) paṃca(9)ma ullāsaḥ (!) || nyastoyaṃ haripadayoḥ sūktikusumasārasaṃdar⟪rśa⟫bhaḥ || tenaivāsmiṃ kṛtārtho bhavatu (1) navānyadyaśaḥ prabhṛti ||    || saṃvat 1695 samaye śrāvana (!) sudi 14 somavāsare ||    || (fol. 45r7–45v1)

Microfilm Details

Reel No. B 304/10

Date of Filming 13-06-1972

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 26-10-2005