B 304-10 Tattvabodhinī on Kāvyaparīkṣā
Manuscript culture infobox
Filmed in: B 304/10
Title: Kāvyaparīkṣā
Dimensions: 27.5 x 8.4 cm x 32 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/2841
Remarks:
Reel No. B 304/10
Inventory No. 32499
Title Tattvabodhinī
Remarks a commentary Tattvabodhinī on Kāvyaparīkṣa by Śrīvatsalāṃchana Bhaṭṭācārya
Author Śrīvatsalāṃchana Bhaṭṭācārya
Subject Sāhitya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete; damaged
Size 27.0 x 8.3 cm
Binding Hole
Folios 31
Lines per Folio 8
Foliation figures in middle right–hand margin on the verso
Date of Copying SAM 1695
Place of Deposit NAK
Accession No. 5/2841
Manuscript Features
Excerpts
Beginning
–
atha māṃsāni jagdhvā kravyam attīti saṃbaṃdhaḥ uchotha uchūnatā uchodya ity api pāṭhāṃtare arthas tu (2)sa eva○ sphik urumūlakaṭisaṃdhibhāgaḥ piṃḍa iti pāṭhe tadākāratvāt tathā ○svapuṭeti viṣamagaṃ(3) tīrabhāgaḥ karaṃkasyāṃka saṃsthatvaṃ balavat piśācāṃtaraśaṃkayaiva tata eva dṛk preraṇaṃ daśanaprakaṭa(4)naṃ ca atra śava ālaṃbanaṃ utkarttanād dyuddīpanaṃ nāsākuṃcanādayonubhāvāḥ udvegādayaḥ saṃcāri(5)ṇaḥ adbhutam āha
(fol. 15r1–5)
End
vyaktiviśeṣaprigrahaṇeti strītvaṃ puṃstvādiliṃgaviśeṣaparigraheṇety a(5)rthaḥ svayaṃ bodhyam iti
yathā
āhūteṣu vihaṃgameṣu maśako nāyān (!) puro vāryate
madhye vāridhi vā vasa(6)t tṛṇamaṇir dhatte maṇīnāṃ dhuraṃ
khadhyoto pi na kalpate pracalituṃ madhye pi tejasvināṃ |
dhik sāmānyam acetanaṃ (7) prabhum ivānāmrṣṭatatvāṃtaraṃ (!)
atrānāmṛṣṭatatvasya (!) prabhor lābhe pi na punar vacanaṃ yuktam iti || (fol. 45r4–7)
Colophon
iti śrī(8)viṣṇubhaṭṭācāryaputra śrīvatsalāṃchanabhaṭṭācāryakṛtau kāvyaparīkṣāṭīkāyāṃ tatvabodhinyāṃ (!) paṃca(9)ma ullāsaḥ (!) || nyastoyaṃ haripadayoḥ sūktikusumasārasaṃdar⟪rśa⟫bhaḥ || tenaivāsmiṃ kṛtārtho bhavatu (1) navānyadyaśaḥ prabhṛti || || saṃvat 1695 samaye śrāvana (!) sudi 14 somavāsare || || (fol. 45r7–45v1)
Microfilm Details
Reel No. B 304/10
Date of Filming 13-06-1972
Exposures 32
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 26-10-2005